What Is Bhagvat Gita?

Bhagavad Gita Adhyay 7 Hindi English

0
भगवद गीता अध्याय 7 : भगवद्ज्ञान श्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ ||Bhagavad Gita in hindi :श्रीभगवान् ने कहा...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 17 Hindi English

0
भगवद गीता अध्यायः 17 अर्जुन उवाचये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः৷৷17.1৷৷भावार्थ :अर्जुन बोले- हे कृष्ण! जो मनुष्य शास्त्र विधि को त्यागकर...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 10 Hindi English

0
भगवद गीता अध्याय 10 : श्रीभगवान् का ऐश्वर्य श्रीभगवानुवाचभूय एव महाबाहो शृणु मे परमं वचः |यत्तेSहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || १ ||भावार्थ : श्रीभगवान् ने...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 13 Hindi English

0
भगवद गीता ज्ञानसहित क्षेत्र अध्यायः 13 अर्जुन उवाचप्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ৷৷13.1৷৷भावार्थ :अर्जुन ने पूछा - हे केशव!...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 15 English hindi

0
भगवद गीता अथ पञ्चदशोऽध्यायः श्रीभगवानुवाचऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्‌ ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ৷৷15.1৷৷भावार्थ : श्री भगवान ने कहा - हे अर्जुन! इस संसार...
What Is Bhagvat Gita?

Sampurn Bhagavad Gita Adhyay 1 in Hindi | भगवत गीता अध्याय एक

0
Bhagavad Gita अध्याय 1 में, जब अर्जुन युद्ध के मैदान में जाते हैं, तो वे अपने रिश्तेदारों और गुरुओं को अपने सामने देखते हैं,...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 14 Hindi English

0
भगवद गीता अथ चतुर्दशोऽध्यायः श्रीभगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानं मानमुत्तमम्‌ ।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ (१)भावार्थ : : श्री भगवान ने कहा - हे...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 8 Hindi English

0
भगवद गीता अध्याय 8 : भगवत्प्राप्ति किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || १ ||भावार्थ : अर्जुन ने कहा –...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 5 Hindi English

0
In Bhagavad Gita Adhyay 5, Lord Krishna, in harmony with Divya Yoga and Karma Yoga, how one does not get bound by Karma while...