What Is Bhagvat Gita?

Bhagavad Gita Adhyay 10 Hindi English

0
भगवद गीता अध्याय 10 : श्रीभगवान् का ऐश्वर्य श्रीभगवानुवाचभूय एव महाबाहो शृणु मे परमं वचः |यत्तेSहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || १ ||भावार्थ : श्रीभगवान् ने...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 7 Hindi English

0
भगवद गीता अध्याय 7 : भगवद्ज्ञान श्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ ||Bhagavad Gita in hindi :श्रीभगवान् ने कहा...
What Is Bhagvat Gita?

Bhagwat Geeta Adhyay 4 Hindi English

0
In Bhagwat Geeta Adhyay 4, Lord Krishna preaches about the importance of transcendental knowledge and the importance of a Guru to attain it, Bhagavad...
What Is Bhagvat Gita?

What Is Bhagvat Gita?

0
bhagvat gita,   भगवद्गीता का  मतलब होता है भगवान द्वारा दिया गया दिव्य उपदेश, भागवत गीता उपदेश के रूप में आज से लगभग ५००० साल...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 16 Hindi English

0
भगवद गीता 16 अथ षोडशोऽध्यायः श्रीभगवानुवाचअभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्‌॥16.1॥भावार्थ : श्री भगवान बोले- भय का सर्वथा अभाव, अन्तःकरण की पूर्ण निर्मलता, तत्त्वज्ञान के...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 13 Hindi English

0
भगवद गीता ज्ञानसहित क्षेत्र अध्यायः 13 अर्जुन उवाचप्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ৷৷13.1৷৷भावार्थ :अर्जुन ने पूछा - हे केशव!...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 5 Hindi English

0
In Bhagavad Gita Adhyay 5, Lord Krishna, in harmony with Divya Yoga and Karma Yoga, how one does not get bound by Karma while...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 8 Hindi English

0
भगवद गीता अध्याय 8 : भगवत्प्राप्ति किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || १ ||भावार्थ : अर्जुन ने कहा –...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 14 Hindi English

0
भगवद गीता अथ चतुर्दशोऽध्यायः श्रीभगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानं मानमुत्तमम्‌ ।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ (१)भावार्थ : : श्री भगवान ने कहा - हे...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 9 Hindi English

0
भगवद गीता अध्याय 9 : परम गुह्य ज्ञान श्रीभगवानुवाचइदं तु ते गुह्यतमं प्रवक्ष्याम्यसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेSश्रुभात् || १ ||भावार्थ : श्रीभगवान् ने कहा –...