What Is Bhagvat Gita?

Bhagavad Gita Adhyay 9 Hindi English

0
भगवद गीता अध्याय 9 : परम गुह्य ज्ञान श्रीभगवानुवाचइदं तु ते गुह्यतमं प्रवक्ष्याम्यसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेSश्रुभात् || १ ||भावार्थ : श्रीभगवान् ने कहा –...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 8 Hindi English

0
भगवद गीता अध्याय 8 : भगवत्प्राप्ति किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || १ ||भावार्थ : अर्जुन ने कहा –...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 7 Hindi English

0
भगवद गीता अध्याय 7 : भगवद्ज्ञान श्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ ||Bhagavad Gita in hindi :श्रीभगवान् ने कहा...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 6 English Hindi

0
भगवद गीता अध्याय 6 : ध्यानयोग श्रीभगवानुवाचअनाश्रितः कर्मफलं कार्यं कर्म करोति यः |स संन्यासी च योगी च न निरग्निर्न चाक्रियः || १ ||भावार्थ :श्रीभगवान् ने...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 5 Hindi English

0
In Bhagavad Gita Adhyay 5, Lord Krishna, in harmony with Divya Yoga and Karma Yoga, how one does not get bound by Karma while...
What Is Bhagvat Gita?

Bhagwat Geeta Adhyay 4 Hindi English

0
In Bhagwat Geeta Adhyay 4, Lord Krishna preaches about the importance of transcendental knowledge and the importance of a Guru to attain it, Bhagavad...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 3 English Hindi

0
Adhyay 3 of Bhagavad Gita describes about Karma Yoga, how a human being is bound with Karma in this material world and how one...
What Is Bhagvat Gita?

Bhagavad Gita Adhyay 2 Hindi English

0
भगवद गीता ध्यायः 2 तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्‌ ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥2.1॥भावार्थ : संजय बोले- उस प्रकार करुणा से व्याप्त और आँसुओं से पूर्ण तथा...
What Is Bhagvat Gita?

Sampurn Bhagavad Gita Adhyay 1 in Hindi | भगवत गीता अध्याय एक

0
Bhagavad Gita अध्याय 1 में, जब अर्जुन युद्ध के मैदान में जाते हैं, तो वे अपने रिश्तेदारों और गुरुओं को अपने सामने देखते हैं,...